A 170-8 Mahākālasaṃhitā
Manuscript culture infobox
Filmed in: A 170/8
Title: Mahākālasaṃhitā
Dimensions: 53.5 x 15 cm x 70 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/142
Remarks:
Reel No. A 170-8
Inventory No. 32653
Title Mahākālasaṃhitā
Subject Tantra
Language Sanskrit
Reference SSP p 111b, no. 4125
Manuscript Details
Script Newari
Material paper
State incomplete
Size 53.5 x 15.0 cm
Folios 70
Lines per Folio 13–14
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 4/142
Manuscript Features
Available folios are 77r–147v.
Excerpts
Beginning
-
adhiṣṭhādyapadasyāpi, vigraho ʼpi vaconvitaḥ ||
trayānām(!) eva śabdānā(!), sarvvādyaṃ cañcalaṃ mataṃ |
uttaraṃ padayor yugmaṃ nistaraṃga(!) prasajyate ||
bhinnābhinnāḥ puna(!) śabdās tataḥ param udīritāḥ |
tai(!) dvārapālān śabdasya samāso ṅa(!)svarūpadhṛk ||
ta(2)to nu bhinnabhinnāni (!) nāmāni suravandite
caturthe kavaco rūpaḥ karttavyaḥ karttavyaḥ so pi tatparaṃ (!) || (fol. 77r1–2)
End
devī kāmakalākālī manur aṣṭādaśākṣaraḥ ||
ṣoḍāśāṃ tu yathā mukhyā sarvvaśrīcakramadhyagā ||
tatheyaṃ navakālīṣu sadā mukhyatamo (!) smṛtā ||
trailokyākarṣanā///(!) (8) nāmamantrosyāḥ parikīrttitāḥ (!) ||
tasyoddhāraṃ pravakṣyāmi śṛṇu varttena (!) pārvvati || || (exp. 73b7–8)
Sub-colophon
|| iti śrīmahākālasaṃhitāyāṃ dviśataikacatvārīśaḥ paṭalaḥ || || || naimittikapūjāvidhānakathanan nāma(!) dvādaśatamaḥ paṭalaḥ || (fol. 96v10)
Microfilm Details
Reel No. A 170/8
Date of Filming 19-10-1971
Exposures 74
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 30-11-2007