A 170-8 Mahākālasaṃhitā

Template:NR

Manuscript culture infobox

Filmed in: A 170/8
Title: Mahākālasaṃhitā
Dimensions: 53.5 x 15 cm x 70 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/142
Remarks:


Reel No. A 170-8

Inventory No. 32653

Title Mahākālasaṃhitā

Subject Tantra

Language Sanskrit

Reference SSP p 111b, no. 4125

Manuscript Details

Script Newari

Material paper

State incomplete

Size 53.5 x 15.0 cm

Folios 70

Lines per Folio 13–14

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/142

Manuscript Features

Available folios are 77r–147v.

Excerpts

Beginning

-

adhiṣṭhādyapadasyāpi, vigraho ʼpi vaconvitaḥ ||

trayānām(!) eva śabdānā(!), sarvvādyaṃ cañcalaṃ mataṃ |

uttaraṃ padayor yugmaṃ nistaraṃga(!) prasajyate ||

bhinnābhinnāḥ puna(!) śabdās tataḥ param udīritāḥ |

tai(!) dvārapālān śabdasya samāso ṅa(!)svarūpadhṛk ||

ta(2)to nu bhinnabhinnāni (!) nāmāni suravandite

caturthe kavaco rūpaḥ karttavyaḥ karttavyaḥ so pi tatparaṃ (!) || (fol. 77r1–2)

End

devī kāmakalākālī manur aṣṭādaśākṣaraḥ ||

ṣoḍāśāṃ tu yathā mukhyā sarvvaśrīcakramadhyagā ||

tatheyaṃ navakālīṣu sadā mukhyatamo (!) smṛtā ||

trailokyākarṣanā///(!) (8) nāmamantrosyāḥ parikīrttitāḥ (!) ||

tasyoddhāraṃ pravakṣyāmi śṛṇu varttena (!) pārvvati || || (exp. 73b7–8)

Sub-colophon

|| iti śrīmahākālasaṃhitāyāṃ dviśataikacatvārīśaḥ paṭalaḥ || || || naimittikapūjāvidhānakathanan nāma(!) dvādaśatamaḥ paṭalaḥ || (fol. 96v10)

Microfilm Details

Reel No. A 170/8

Date of Filming 19-10-1971

Exposures 74

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 30-11-2007